Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रश्न śrautapraśna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रश्नः śrautapraśnaḥ
श्रौतप्रश्नौ śrautapraśnau
श्रौतप्रश्नाः śrautapraśnāḥ
Vocative श्रौतप्रश्न śrautapraśna
श्रौतप्रश्नौ śrautapraśnau
श्रौतप्रश्नाः śrautapraśnāḥ
Accusative श्रौतप्रश्नम् śrautapraśnam
श्रौतप्रश्नौ śrautapraśnau
श्रौतप्रश्नान् śrautapraśnān
Instrumental श्रौतप्रश्नेन śrautapraśnena
श्रौतप्रश्नाभ्याम् śrautapraśnābhyām
श्रौतप्रश्नैः śrautapraśnaiḥ
Dative श्रौतप्रश्नाय śrautapraśnāya
श्रौतप्रश्नाभ्याम् śrautapraśnābhyām
श्रौतप्रश्नेभ्यः śrautapraśnebhyaḥ
Ablative श्रौतप्रश्नात् śrautapraśnāt
श्रौतप्रश्नाभ्याम् śrautapraśnābhyām
श्रौतप्रश्नेभ्यः śrautapraśnebhyaḥ
Genitive श्रौतप्रश्नस्य śrautapraśnasya
श्रौतप्रश्नयोः śrautapraśnayoḥ
श्रौतप्रश्नानाम् śrautapraśnānām
Locative श्रौतप्रश्ने śrautapraśne
श्रौतप्रश्नयोः śrautapraśnayoḥ
श्रौतप्रश्नेषु śrautapraśneṣu