Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रायश्चित्त śrautaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रायश्चित्तम् śrautaprāyaścittam
श्रौतप्रायश्चित्ते śrautaprāyaścitte
श्रौतप्रायश्चित्तानि śrautaprāyaścittāni
Vocative श्रौतप्रायश्चित्त śrautaprāyaścitta
श्रौतप्रायश्चित्ते śrautaprāyaścitte
श्रौतप्रायश्चित्तानि śrautaprāyaścittāni
Accusative श्रौतप्रायश्चित्तम् śrautaprāyaścittam
श्रौतप्रायश्चित्ते śrautaprāyaścitte
श्रौतप्रायश्चित्तानि śrautaprāyaścittāni
Instrumental श्रौतप्रायश्चित्तेन śrautaprāyaścittena
श्रौतप्रायश्चित्ताभ्याम् śrautaprāyaścittābhyām
श्रौतप्रायश्चित्तैः śrautaprāyaścittaiḥ
Dative श्रौतप्रायश्चित्ताय śrautaprāyaścittāya
श्रौतप्रायश्चित्ताभ्याम् śrautaprāyaścittābhyām
श्रौतप्रायश्चित्तेभ्यः śrautaprāyaścittebhyaḥ
Ablative श्रौतप्रायश्चित्तात् śrautaprāyaścittāt
श्रौतप्रायश्चित्ताभ्याम् śrautaprāyaścittābhyām
श्रौतप्रायश्चित्तेभ्यः śrautaprāyaścittebhyaḥ
Genitive श्रौतप्रायश्चित्तस्य śrautaprāyaścittasya
श्रौतप्रायश्चित्तयोः śrautaprāyaścittayoḥ
श्रौतप्रायश्चित्तानाम् śrautaprāyaścittānām
Locative श्रौतप्रायश्चित्ते śrautaprāyaścitte
श्रौतप्रायश्चित्तयोः śrautaprāyaścittayoḥ
श्रौतप्रायश्चित्तेषु śrautaprāyaścitteṣu