| Singular | Dual | Plural |
Nominative |
श्रौतप्रायश्चित्तम्
śrautaprāyaścittam
|
श्रौतप्रायश्चित्ते
śrautaprāyaścitte
|
श्रौतप्रायश्चित्तानि
śrautaprāyaścittāni
|
Vocative |
श्रौतप्रायश्चित्त
śrautaprāyaścitta
|
श्रौतप्रायश्चित्ते
śrautaprāyaścitte
|
श्रौतप्रायश्चित्तानि
śrautaprāyaścittāni
|
Accusative |
श्रौतप्रायश्चित्तम्
śrautaprāyaścittam
|
श्रौतप्रायश्चित्ते
śrautaprāyaścitte
|
श्रौतप्रायश्चित्तानि
śrautaprāyaścittāni
|
Instrumental |
श्रौतप्रायश्चित्तेन
śrautaprāyaścittena
|
श्रौतप्रायश्चित्ताभ्याम्
śrautaprāyaścittābhyām
|
श्रौतप्रायश्चित्तैः
śrautaprāyaścittaiḥ
|
Dative |
श्रौतप्रायश्चित्ताय
śrautaprāyaścittāya
|
श्रौतप्रायश्चित्ताभ्याम्
śrautaprāyaścittābhyām
|
श्रौतप्रायश्चित्तेभ्यः
śrautaprāyaścittebhyaḥ
|
Ablative |
श्रौतप्रायश्चित्तात्
śrautaprāyaścittāt
|
श्रौतप्रायश्चित्ताभ्याम्
śrautaprāyaścittābhyām
|
श्रौतप्रायश्चित्तेभ्यः
śrautaprāyaścittebhyaḥ
|
Genitive |
श्रौतप्रायश्चित्तस्य
śrautaprāyaścittasya
|
श्रौतप्रायश्चित्तयोः
śrautaprāyaścittayoḥ
|
श्रौतप्रायश्चित्तानाम्
śrautaprāyaścittānām
|
Locative |
श्रौतप्रायश्चित्ते
śrautaprāyaścitte
|
श्रौतप्रायश्चित्तयोः
śrautaprāyaścittayoḥ
|
श्रौतप्रायश्चित्तेषु
śrautaprāyaścitteṣu
|