Sanskrit tools

Sanskrit declension


Declension of श्रौतमार्ग śrautamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतमार्गः śrautamārgaḥ
श्रौतमार्गौ śrautamārgau
श्रौतमार्गाः śrautamārgāḥ
Vocative श्रौतमार्ग śrautamārga
श्रौतमार्गौ śrautamārgau
श्रौतमार्गाः śrautamārgāḥ
Accusative श्रौतमार्गम् śrautamārgam
श्रौतमार्गौ śrautamārgau
श्रौतमार्गान् śrautamārgān
Instrumental श्रौतमार्गेण śrautamārgeṇa
श्रौतमार्गाभ्याम् śrautamārgābhyām
श्रौतमार्गैः śrautamārgaiḥ
Dative श्रौतमार्गाय śrautamārgāya
श्रौतमार्गाभ्याम् śrautamārgābhyām
श्रौतमार्गेभ्यः śrautamārgebhyaḥ
Ablative श्रौतमार्गात् śrautamārgāt
श्रौतमार्गाभ्याम् śrautamārgābhyām
श्रौतमार्गेभ्यः śrautamārgebhyaḥ
Genitive श्रौतमार्गस्य śrautamārgasya
श्रौतमार्गयोः śrautamārgayoḥ
श्रौतमार्गाणाम् śrautamārgāṇām
Locative श्रौतमार्गे śrautamārge
श्रौतमार्गयोः śrautamārgayoḥ
श्रौतमार्गेषु śrautamārgeṣu