Sanskrit tools

Sanskrit declension


Declension of श्रौतमीमांसा śrautamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतमीमांसा śrautamīmāṁsā
श्रौतमीमांसे śrautamīmāṁse
श्रौतमीमांसाः śrautamīmāṁsāḥ
Vocative श्रौतमीमांसे śrautamīmāṁse
श्रौतमीमांसे śrautamīmāṁse
श्रौतमीमांसाः śrautamīmāṁsāḥ
Accusative श्रौतमीमांसाम् śrautamīmāṁsām
श्रौतमीमांसे śrautamīmāṁse
श्रौतमीमांसाः śrautamīmāṁsāḥ
Instrumental श्रौतमीमांसया śrautamīmāṁsayā
श्रौतमीमांसाभ्याम् śrautamīmāṁsābhyām
श्रौतमीमांसाभिः śrautamīmāṁsābhiḥ
Dative श्रौतमीमांसायै śrautamīmāṁsāyai
श्रौतमीमांसाभ्याम् śrautamīmāṁsābhyām
श्रौतमीमांसाभ्यः śrautamīmāṁsābhyaḥ
Ablative श्रौतमीमांसायाः śrautamīmāṁsāyāḥ
श्रौतमीमांसाभ्याम् śrautamīmāṁsābhyām
श्रौतमीमांसाभ्यः śrautamīmāṁsābhyaḥ
Genitive श्रौतमीमांसायाः śrautamīmāṁsāyāḥ
श्रौतमीमांसयोः śrautamīmāṁsayoḥ
श्रौतमीमांसानाम् śrautamīmāṁsānām
Locative श्रौतमीमांसायाम् śrautamīmāṁsāyām
श्रौतमीमांसयोः śrautamīmāṁsayoḥ
श्रौतमीमांसासु śrautamīmāṁsāsu