Sanskrit tools

Sanskrit declension


Declension of श्रौतवाजपेय śrautavājapeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतवाजपेयम् śrautavājapeyam
श्रौतवाजपेये śrautavājapeye
श्रौतवाजपेयानि śrautavājapeyāni
Vocative श्रौतवाजपेय śrautavājapeya
श्रौतवाजपेये śrautavājapeye
श्रौतवाजपेयानि śrautavājapeyāni
Accusative श्रौतवाजपेयम् śrautavājapeyam
श्रौतवाजपेये śrautavājapeye
श्रौतवाजपेयानि śrautavājapeyāni
Instrumental श्रौतवाजपेयेन śrautavājapeyena
श्रौतवाजपेयाभ्याम् śrautavājapeyābhyām
श्रौतवाजपेयैः śrautavājapeyaiḥ
Dative श्रौतवाजपेयाय śrautavājapeyāya
श्रौतवाजपेयाभ्याम् śrautavājapeyābhyām
श्रौतवाजपेयेभ्यः śrautavājapeyebhyaḥ
Ablative श्रौतवाजपेयात् śrautavājapeyāt
श्रौतवाजपेयाभ्याम् śrautavājapeyābhyām
श्रौतवाजपेयेभ्यः śrautavājapeyebhyaḥ
Genitive श्रौतवाजपेयस्य śrautavājapeyasya
श्रौतवाजपेययोः śrautavājapeyayoḥ
श्रौतवाजपेयानाम् śrautavājapeyānām
Locative श्रौतवाजपेये śrautavājapeye
श्रौतवाजपेययोः śrautavājapeyayoḥ
श्रौतवाजपेयेषु śrautavājapeyeṣu