| Singular | Dual | Plural |
Nominative |
श्रौतवाजपेयम्
śrautavājapeyam
|
श्रौतवाजपेये
śrautavājapeye
|
श्रौतवाजपेयानि
śrautavājapeyāni
|
Vocative |
श्रौतवाजपेय
śrautavājapeya
|
श्रौतवाजपेये
śrautavājapeye
|
श्रौतवाजपेयानि
śrautavājapeyāni
|
Accusative |
श्रौतवाजपेयम्
śrautavājapeyam
|
श्रौतवाजपेये
śrautavājapeye
|
श्रौतवाजपेयानि
śrautavājapeyāni
|
Instrumental |
श्रौतवाजपेयेन
śrautavājapeyena
|
श्रौतवाजपेयाभ्याम्
śrautavājapeyābhyām
|
श्रौतवाजपेयैः
śrautavājapeyaiḥ
|
Dative |
श्रौतवाजपेयाय
śrautavājapeyāya
|
श्रौतवाजपेयाभ्याम्
śrautavājapeyābhyām
|
श्रौतवाजपेयेभ्यः
śrautavājapeyebhyaḥ
|
Ablative |
श्रौतवाजपेयात्
śrautavājapeyāt
|
श्रौतवाजपेयाभ्याम्
śrautavājapeyābhyām
|
श्रौतवाजपेयेभ्यः
śrautavājapeyebhyaḥ
|
Genitive |
श्रौतवाजपेयस्य
śrautavājapeyasya
|
श्रौतवाजपेययोः
śrautavājapeyayoḥ
|
श्रौतवाजपेयानाम्
śrautavājapeyānām
|
Locative |
श्रौतवाजपेये
śrautavājapeye
|
श्रौतवाजपेययोः
śrautavājapeyayoḥ
|
श्रौतवाजपेयेषु
śrautavājapeyeṣu
|