Sanskrit tools

Sanskrit declension


Declension of श्रौतसिद्धान्त śrautasiddhānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतसिद्धान्तः śrautasiddhāntaḥ
श्रौतसिद्धान्तौ śrautasiddhāntau
श्रौतसिद्धान्ताः śrautasiddhāntāḥ
Vocative श्रौतसिद्धान्त śrautasiddhānta
श्रौतसिद्धान्तौ śrautasiddhāntau
श्रौतसिद्धान्ताः śrautasiddhāntāḥ
Accusative श्रौतसिद्धान्तम् śrautasiddhāntam
श्रौतसिद्धान्तौ śrautasiddhāntau
श्रौतसिद्धान्तान् śrautasiddhāntān
Instrumental श्रौतसिद्धान्तेन śrautasiddhāntena
श्रौतसिद्धान्ताभ्याम् śrautasiddhāntābhyām
श्रौतसिद्धान्तैः śrautasiddhāntaiḥ
Dative श्रौतसिद्धान्ताय śrautasiddhāntāya
श्रौतसिद्धान्ताभ्याम् śrautasiddhāntābhyām
श्रौतसिद्धान्तेभ्यः śrautasiddhāntebhyaḥ
Ablative श्रौतसिद्धान्तात् śrautasiddhāntāt
श्रौतसिद्धान्ताभ्याम् śrautasiddhāntābhyām
श्रौतसिद्धान्तेभ्यः śrautasiddhāntebhyaḥ
Genitive श्रौतसिद्धान्तस्य śrautasiddhāntasya
श्रौतसिद्धान्तयोः śrautasiddhāntayoḥ
श्रौतसिद्धान्तानाम् śrautasiddhāntānām
Locative श्रौतसिद्धान्ते śrautasiddhānte
श्रौतसिद्धान्तयोः śrautasiddhāntayoḥ
श्रौतसिद्धान्तेषु śrautasiddhānteṣu