| Singular | Dual | Plural |
Nominative |
श्रौतसिद्धान्तः
śrautasiddhāntaḥ
|
श्रौतसिद्धान्तौ
śrautasiddhāntau
|
श्रौतसिद्धान्ताः
śrautasiddhāntāḥ
|
Vocative |
श्रौतसिद्धान्त
śrautasiddhānta
|
श्रौतसिद्धान्तौ
śrautasiddhāntau
|
श्रौतसिद्धान्ताः
śrautasiddhāntāḥ
|
Accusative |
श्रौतसिद्धान्तम्
śrautasiddhāntam
|
श्रौतसिद्धान्तौ
śrautasiddhāntau
|
श्रौतसिद्धान्तान्
śrautasiddhāntān
|
Instrumental |
श्रौतसिद्धान्तेन
śrautasiddhāntena
|
श्रौतसिद्धान्ताभ्याम्
śrautasiddhāntābhyām
|
श्रौतसिद्धान्तैः
śrautasiddhāntaiḥ
|
Dative |
श्रौतसिद्धान्ताय
śrautasiddhāntāya
|
श्रौतसिद्धान्ताभ्याम्
śrautasiddhāntābhyām
|
श्रौतसिद्धान्तेभ्यः
śrautasiddhāntebhyaḥ
|
Ablative |
श्रौतसिद्धान्तात्
śrautasiddhāntāt
|
श्रौतसिद्धान्ताभ्याम्
śrautasiddhāntābhyām
|
श्रौतसिद्धान्तेभ्यः
śrautasiddhāntebhyaḥ
|
Genitive |
श्रौतसिद्धान्तस्य
śrautasiddhāntasya
|
श्रौतसिद्धान्तयोः
śrautasiddhāntayoḥ
|
श्रौतसिद्धान्तानाम्
śrautasiddhāntānām
|
Locative |
श्रौतसिद्धान्ते
śrautasiddhānte
|
श्रौतसिद्धान्तयोः
śrautasiddhāntayoḥ
|
श्रौतसिद्धान्तेषु
śrautasiddhānteṣu
|