Sanskrit tools

Sanskrit declension


Declension of श्रौतसूत्र śrautasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतसूत्रम् śrautasūtram
श्रौतसूत्रे śrautasūtre
श्रौतसूत्राणि śrautasūtrāṇi
Vocative श्रौतसूत्र śrautasūtra
श्रौतसूत्रे śrautasūtre
श्रौतसूत्राणि śrautasūtrāṇi
Accusative श्रौतसूत्रम् śrautasūtram
श्रौतसूत्रे śrautasūtre
श्रौतसूत्राणि śrautasūtrāṇi
Instrumental श्रौतसूत्रेण śrautasūtreṇa
श्रौतसूत्राभ्याम् śrautasūtrābhyām
श्रौतसूत्रैः śrautasūtraiḥ
Dative श्रौतसूत्राय śrautasūtrāya
श्रौतसूत्राभ्याम् śrautasūtrābhyām
श्रौतसूत्रेभ्यः śrautasūtrebhyaḥ
Ablative श्रौतसूत्रात् śrautasūtrāt
श्रौतसूत्राभ्याम् śrautasūtrābhyām
श्रौतसूत्रेभ्यः śrautasūtrebhyaḥ
Genitive श्रौतसूत्रस्य śrautasūtrasya
श्रौतसूत्रयोः śrautasūtrayoḥ
श्रौतसूत्राणाम् śrautasūtrāṇām
Locative श्रौतसूत्रे śrautasūtre
श्रौतसूत्रयोः śrautasūtrayoḥ
श्रौतसूत्रेषु śrautasūtreṣu