Singular | Dual | Plural | |
Nominative |
श्रौतस्मार्तकर्मपद्धतिः
śrautasmārtakarmapaddhatiḥ |
श्रौतस्मार्तकर्मपद्धती
śrautasmārtakarmapaddhatī |
श्रौतस्मार्तकर्मपद्धतयः
śrautasmārtakarmapaddhatayaḥ |
Vocative |
श्रौतस्मार्तकर्मपद्धते
śrautasmārtakarmapaddhate |
श्रौतस्मार्तकर्मपद्धती
śrautasmārtakarmapaddhatī |
श्रौतस्मार्तकर्मपद्धतयः
śrautasmārtakarmapaddhatayaḥ |
Accusative |
श्रौतस्मार्तकर्मपद्धतिम्
śrautasmārtakarmapaddhatim |
श्रौतस्मार्तकर्मपद्धती
śrautasmārtakarmapaddhatī |
श्रौतस्मार्तकर्मपद्धतीः
śrautasmārtakarmapaddhatīḥ |
Instrumental |
श्रौतस्मार्तकर्मपद्धत्या
śrautasmārtakarmapaddhatyā |
श्रौतस्मार्तकर्मपद्धतिभ्याम्
śrautasmārtakarmapaddhatibhyām |
श्रौतस्मार्तकर्मपद्धतिभिः
śrautasmārtakarmapaddhatibhiḥ |
Dative |
श्रौतस्मार्तकर्मपद्धतये
śrautasmārtakarmapaddhataye श्रौतस्मार्तकर्मपद्धत्यै śrautasmārtakarmapaddhatyai |
श्रौतस्मार्तकर्मपद्धतिभ्याम्
śrautasmārtakarmapaddhatibhyām |
श्रौतस्मार्तकर्मपद्धतिभ्यः
śrautasmārtakarmapaddhatibhyaḥ |
Ablative |
श्रौतस्मार्तकर्मपद्धतेः
śrautasmārtakarmapaddhateḥ श्रौतस्मार्तकर्मपद्धत्याः śrautasmārtakarmapaddhatyāḥ |
श्रौतस्मार्तकर्मपद्धतिभ्याम्
śrautasmārtakarmapaddhatibhyām |
श्रौतस्मार्तकर्मपद्धतिभ्यः
śrautasmārtakarmapaddhatibhyaḥ |
Genitive |
श्रौतस्मार्तकर्मपद्धतेः
śrautasmārtakarmapaddhateḥ श्रौतस्मार्तकर्मपद्धत्याः śrautasmārtakarmapaddhatyāḥ |
श्रौतस्मार्तकर्मपद्धत्योः
śrautasmārtakarmapaddhatyoḥ |
श्रौतस्मार्तकर्मपद्धतीनाम्
śrautasmārtakarmapaddhatīnām |
Locative |
श्रौतस्मार्तकर्मपद्धतौ
śrautasmārtakarmapaddhatau श्रौतस्मार्तकर्मपद्धत्याम् śrautasmārtakarmapaddhatyām |
श्रौतस्मार्तकर्मपद्धत्योः
śrautasmārtakarmapaddhatyoḥ |
श्रौतस्मार्तकर्मपद्धतिषु
śrautasmārtakarmapaddhatiṣu |