Singular | Dual | Plural | |
Nominative |
श्रौताधानपद्धतिः
śrautādhānapaddhatiḥ |
श्रौताधानपद्धती
śrautādhānapaddhatī |
श्रौताधानपद्धतयः
śrautādhānapaddhatayaḥ |
Vocative |
श्रौताधानपद्धते
śrautādhānapaddhate |
श्रौताधानपद्धती
śrautādhānapaddhatī |
श्रौताधानपद्धतयः
śrautādhānapaddhatayaḥ |
Accusative |
श्रौताधानपद्धतिम्
śrautādhānapaddhatim |
श्रौताधानपद्धती
śrautādhānapaddhatī |
श्रौताधानपद्धतीः
śrautādhānapaddhatīḥ |
Instrumental |
श्रौताधानपद्धत्या
śrautādhānapaddhatyā |
श्रौताधानपद्धतिभ्याम्
śrautādhānapaddhatibhyām |
श्रौताधानपद्धतिभिः
śrautādhānapaddhatibhiḥ |
Dative |
श्रौताधानपद्धतये
śrautādhānapaddhataye श्रौताधानपद्धत्यै śrautādhānapaddhatyai |
श्रौताधानपद्धतिभ्याम्
śrautādhānapaddhatibhyām |
श्रौताधानपद्धतिभ्यः
śrautādhānapaddhatibhyaḥ |
Ablative |
श्रौताधानपद्धतेः
śrautādhānapaddhateḥ श्रौताधानपद्धत्याः śrautādhānapaddhatyāḥ |
श्रौताधानपद्धतिभ्याम्
śrautādhānapaddhatibhyām |
श्रौताधानपद्धतिभ्यः
śrautādhānapaddhatibhyaḥ |
Genitive |
श्रौताधानपद्धतेः
śrautādhānapaddhateḥ श्रौताधानपद्धत्याः śrautādhānapaddhatyāḥ |
श्रौताधानपद्धत्योः
śrautādhānapaddhatyoḥ |
श्रौताधानपद्धतीनाम्
śrautādhānapaddhatīnām |
Locative |
श्रौताधानपद्धतौ
śrautādhānapaddhatau श्रौताधानपद्धत्याम् śrautādhānapaddhatyām |
श्रौताधानपद्धत्योः
śrautādhānapaddhatyoḥ |
श्रौताधानपद्धतिषु
śrautādhānapaddhatiṣu |