Sanskrit tools

Sanskrit declension


Declension of श्रौताधानपद्धति śrautādhānapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौताधानपद्धतिः śrautādhānapaddhatiḥ
श्रौताधानपद्धती śrautādhānapaddhatī
श्रौताधानपद्धतयः śrautādhānapaddhatayaḥ
Vocative श्रौताधानपद्धते śrautādhānapaddhate
श्रौताधानपद्धती śrautādhānapaddhatī
श्रौताधानपद्धतयः śrautādhānapaddhatayaḥ
Accusative श्रौताधानपद्धतिम् śrautādhānapaddhatim
श्रौताधानपद्धती śrautādhānapaddhatī
श्रौताधानपद्धतीः śrautādhānapaddhatīḥ
Instrumental श्रौताधानपद्धत्या śrautādhānapaddhatyā
श्रौताधानपद्धतिभ्याम् śrautādhānapaddhatibhyām
श्रौताधानपद्धतिभिः śrautādhānapaddhatibhiḥ
Dative श्रौताधानपद्धतये śrautādhānapaddhataye
श्रौताधानपद्धत्यै śrautādhānapaddhatyai
श्रौताधानपद्धतिभ्याम् śrautādhānapaddhatibhyām
श्रौताधानपद्धतिभ्यः śrautādhānapaddhatibhyaḥ
Ablative श्रौताधानपद्धतेः śrautādhānapaddhateḥ
श्रौताधानपद्धत्याः śrautādhānapaddhatyāḥ
श्रौताधानपद्धतिभ्याम् śrautādhānapaddhatibhyām
श्रौताधानपद्धतिभ्यः śrautādhānapaddhatibhyaḥ
Genitive श्रौताधानपद्धतेः śrautādhānapaddhateḥ
श्रौताधानपद्धत्याः śrautādhānapaddhatyāḥ
श्रौताधानपद्धत्योः śrautādhānapaddhatyoḥ
श्रौताधानपद्धतीनाम् śrautādhānapaddhatīnām
Locative श्रौताधानपद्धतौ śrautādhānapaddhatau
श्रौताधानपद्धत्याम् śrautādhānapaddhatyām
श्रौताधानपद्धत्योः śrautādhānapaddhatyoḥ
श्रौताधानपद्धतिषु śrautādhānapaddhatiṣu