Sanskrit tools

Sanskrit declension


Declension of श्रौति śrauti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतिः śrautiḥ
श्रौती śrautī
श्रौतयः śrautayaḥ
Vocative श्रौते śraute
श्रौती śrautī
श्रौतयः śrautayaḥ
Accusative श्रौतिम् śrautim
श्रौती śrautī
श्रौतीन् śrautīn
Instrumental श्रौतिना śrautinā
श्रौतिभ्याम् śrautibhyām
श्रौतिभिः śrautibhiḥ
Dative श्रौतये śrautaye
श्रौतिभ्याम् śrautibhyām
श्रौतिभ्यः śrautibhyaḥ
Ablative श्रौतेः śrauteḥ
श्रौतिभ्याम् śrautibhyām
श्रौतिभ्यः śrautibhyaḥ
Genitive श्रौतेः śrauteḥ
श्रौत्योः śrautyoḥ
श्रौतीनाम् śrautīnām
Locative श्रौतौ śrautau
श्रौत्योः śrautyoḥ
श्रौतिषु śrautiṣu