Sanskrit tools

Sanskrit declension


Declension of श्रौतीय śrautīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतीयः śrautīyaḥ
श्रौतीयौ śrautīyau
श्रौतीयाः śrautīyāḥ
Vocative श्रौतीय śrautīya
श्रौतीयौ śrautīyau
श्रौतीयाः śrautīyāḥ
Accusative श्रौतीयम् śrautīyam
श्रौतीयौ śrautīyau
श्रौतीयान् śrautīyān
Instrumental श्रौतीयेन śrautīyena
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयैः śrautīyaiḥ
Dative श्रौतीयाय śrautīyāya
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयेभ्यः śrautīyebhyaḥ
Ablative श्रौतीयात् śrautīyāt
श्रौतीयाभ्याम् śrautīyābhyām
श्रौतीयेभ्यः śrautīyebhyaḥ
Genitive श्रौतीयस्य śrautīyasya
श्रौतीययोः śrautīyayoḥ
श्रौतीयानाम् śrautīyānām
Locative श्रौतीये śrautīye
श्रौतीययोः śrautīyayoḥ
श्रौतीयेषु śrautīyeṣu