| Singular | Dual | Plural |
Nominative |
श्रौतीयः
śrautīyaḥ
|
श्रौतीयौ
śrautīyau
|
श्रौतीयाः
śrautīyāḥ
|
Vocative |
श्रौतीय
śrautīya
|
श्रौतीयौ
śrautīyau
|
श्रौतीयाः
śrautīyāḥ
|
Accusative |
श्रौतीयम्
śrautīyam
|
श्रौतीयौ
śrautīyau
|
श्रौतीयान्
śrautīyān
|
Instrumental |
श्रौतीयेन
śrautīyena
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयैः
śrautīyaiḥ
|
Dative |
श्रौतीयाय
śrautīyāya
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयेभ्यः
śrautīyebhyaḥ
|
Ablative |
श्रौतीयात्
śrautīyāt
|
श्रौतीयाभ्याम्
śrautīyābhyām
|
श्रौतीयेभ्यः
śrautīyebhyaḥ
|
Genitive |
श्रौतीयस्य
śrautīyasya
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयानाम्
śrautīyānām
|
Locative |
श्रौतीये
śrautīye
|
श्रौतीययोः
śrautīyayoḥ
|
श्रौतीयेषु
śrautīyeṣu
|