Sanskrit tools

Sanskrit declension


Declension of श्रौत्रा śrautrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौत्रा śrautrā
श्रौत्रे śrautre
श्रौत्राः śrautrāḥ
Vocative श्रौत्रे śrautre
श्रौत्रे śrautre
श्रौत्राः śrautrāḥ
Accusative श्रौत्राम् śrautrām
श्रौत्रे śrautre
श्रौत्राः śrautrāḥ
Instrumental श्रौत्रया śrautrayā
श्रौत्राभ्याम् śrautrābhyām
श्रौत्राभिः śrautrābhiḥ
Dative श्रौत्रायै śrautrāyai
श्रौत्राभ्याम् śrautrābhyām
श्रौत्राभ्यः śrautrābhyaḥ
Ablative श्रौत्रायाः śrautrāyāḥ
श्रौत्राभ्याम् śrautrābhyām
श्रौत्राभ्यः śrautrābhyaḥ
Genitive श्रौत्रायाः śrautrāyāḥ
श्रौत्रयोः śrautrayoḥ
श्रौत्राणाम् śrautrāṇām
Locative श्रौत्रायाम् śrautrāyām
श्रौत्रयोः śrautrayoḥ
श्रौत्रासु śrautrāsu