Sanskrit tools

Sanskrit declension


Declension of श्रौत्र śrautra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौत्रम् śrautram
श्रौत्रे śrautre
श्रौत्राणि śrautrāṇi
Vocative श्रौत्र śrautra
श्रौत्रे śrautre
श्रौत्राणि śrautrāṇi
Accusative श्रौत्रम् śrautram
श्रौत्रे śrautre
श्रौत्राणि śrautrāṇi
Instrumental श्रौत्रेण śrautreṇa
श्रौत्राभ्याम् śrautrābhyām
श्रौत्रैः śrautraiḥ
Dative श्रौत्राय śrautrāya
श्रौत्राभ्याम् śrautrābhyām
श्रौत्रेभ्यः śrautrebhyaḥ
Ablative श्रौत्रात् śrautrāt
श्रौत्राभ्याम् śrautrābhyām
श्रौत्रेभ्यः śrautrebhyaḥ
Genitive श्रौत्रस्य śrautrasya
श्रौत्रयोः śrautrayoḥ
श्रौत्राणाम् śrautrāṇām
Locative श्रौत्रे śrautre
श्रौत्रयोः śrautrayoḥ
श्रौत्रेषु śrautreṣu