Sanskrit tools

Sanskrit declension


Declension of श्रौमत śraumata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौमतः śraumataḥ
श्रौमतौ śraumatau
श्रौमताः śraumatāḥ
Vocative श्रौमत śraumata
श्रौमतौ śraumatau
श्रौमताः śraumatāḥ
Accusative श्रौमतम् śraumatam
श्रौमतौ śraumatau
श्रौमतान् śraumatān
Instrumental श्रौमतेन śraumatena
श्रौमताभ्याम् śraumatābhyām
श्रौमतैः śraumataiḥ
Dative श्रौमताय śraumatāya
श्रौमताभ्याम् śraumatābhyām
श्रौमतेभ्यः śraumatebhyaḥ
Ablative श्रौमतात् śraumatāt
श्रौमताभ्याम् śraumatābhyām
श्रौमतेभ्यः śraumatebhyaḥ
Genitive श्रौमतस्य śraumatasya
श्रौमतयोः śraumatayoḥ
श्रौमतानाम् śraumatānām
Locative श्रौमते śraumate
श्रौमतयोः śraumatayoḥ
श्रौमतेषु śraumateṣu