Sanskrit tools

Sanskrit declension


Declension of श्रौष्ट śrauṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौष्टम् śrauṣṭam
श्रौष्टे śrauṣṭe
श्रौष्टानि śrauṣṭāni
Vocative श्रौष्ट śrauṣṭa
श्रौष्टे śrauṣṭe
श्रौष्टानि śrauṣṭāni
Accusative श्रौष्टम् śrauṣṭam
श्रौष्टे śrauṣṭe
श्रौष्टानि śrauṣṭāni
Instrumental श्रौष्टेन śrauṣṭena
श्रौष्टाभ्याम् śrauṣṭābhyām
श्रौष्टैः śrauṣṭaiḥ
Dative श्रौष्टाय śrauṣṭāya
श्रौष्टाभ्याम् śrauṣṭābhyām
श्रौष्टेभ्यः śrauṣṭebhyaḥ
Ablative श्रौष्टात् śrauṣṭāt
श्रौष्टाभ्याम् śrauṣṭābhyām
श्रौष्टेभ्यः śrauṣṭebhyaḥ
Genitive श्रौष्टस्य śrauṣṭasya
श्रौष्टयोः śrauṣṭayoḥ
श्रौष्टानाम् śrauṣṭānām
Locative श्रौष्टे śrauṣṭe
श्रौष्टयोः śrauṣṭayoḥ
श्रौष्टेषु śrauṣṭeṣu