Sanskrit tools

Sanskrit declension


Declension of श्रौष्टीगव śrauṣṭīgava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौष्टीगवम् śrauṣṭīgavam
श्रौष्टीगवे śrauṣṭīgave
श्रौष्टीगवानि śrauṣṭīgavāni
Vocative श्रौष्टीगव śrauṣṭīgava
श्रौष्टीगवे śrauṣṭīgave
श्रौष्टीगवानि śrauṣṭīgavāni
Accusative श्रौष्टीगवम् śrauṣṭīgavam
श्रौष्टीगवे śrauṣṭīgave
श्रौष्टीगवानि śrauṣṭīgavāni
Instrumental श्रौष्टीगवेन śrauṣṭīgavena
श्रौष्टीगवाभ्याम् śrauṣṭīgavābhyām
श्रौष्टीगवैः śrauṣṭīgavaiḥ
Dative श्रौष्टीगवाय śrauṣṭīgavāya
श्रौष्टीगवाभ्याम् śrauṣṭīgavābhyām
श्रौष्टीगवेभ्यः śrauṣṭīgavebhyaḥ
Ablative श्रौष्टीगवात् śrauṣṭīgavāt
श्रौष्टीगवाभ्याम् śrauṣṭīgavābhyām
श्रौष्टीगवेभ्यः śrauṣṭīgavebhyaḥ
Genitive श्रौष्टीगवस्य śrauṣṭīgavasya
श्रौष्टीगवयोः śrauṣṭīgavayoḥ
श्रौष्टीगवानाम् śrauṣṭīgavānām
Locative श्रौष्टीगवे śrauṣṭīgave
श्रौष्टीगवयोः śrauṣṭīgavayoḥ
श्रौष्टीगवेषु śrauṣṭīgaveṣu