Sanskrit tools

Sanskrit declension


Declension of श्रौष्टि śrauṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौष्टिः śrauṣṭiḥ
श्रौष्टी śrauṣṭī
श्रौष्टयः śrauṣṭayaḥ
Vocative श्रौष्टे śrauṣṭe
श्रौष्टी śrauṣṭī
श्रौष्टयः śrauṣṭayaḥ
Accusative श्रौष्टिम् śrauṣṭim
श्रौष्टी śrauṣṭī
श्रौष्टीन् śrauṣṭīn
Instrumental श्रौष्टिना śrauṣṭinā
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभिः śrauṣṭibhiḥ
Dative श्रौष्टये śrauṣṭaye
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभ्यः śrauṣṭibhyaḥ
Ablative श्रौष्टेः śrauṣṭeḥ
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभ्यः śrauṣṭibhyaḥ
Genitive श्रौष्टेः śrauṣṭeḥ
श्रौष्ट्योः śrauṣṭyoḥ
श्रौष्टीनाम् śrauṣṭīnām
Locative श्रौष्टौ śrauṣṭau
श्रौष्ट्योः śrauṣṭyoḥ
श्रौष्टिषु śrauṣṭiṣu