Sanskrit tools

Sanskrit declension


Declension of श्रौष्टि śrauṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौष्टि śrauṣṭi
श्रौष्टिनी śrauṣṭinī
श्रौष्टीनि śrauṣṭīni
Vocative श्रौष्टे śrauṣṭe
श्रौष्टि śrauṣṭi
श्रौष्टिनी śrauṣṭinī
श्रौष्टीनि śrauṣṭīni
Accusative श्रौष्टि śrauṣṭi
श्रौष्टिनी śrauṣṭinī
श्रौष्टीनि śrauṣṭīni
Instrumental श्रौष्टिना śrauṣṭinā
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभिः śrauṣṭibhiḥ
Dative श्रौष्टिने śrauṣṭine
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभ्यः śrauṣṭibhyaḥ
Ablative श्रौष्टिनः śrauṣṭinaḥ
श्रौष्टिभ्याम् śrauṣṭibhyām
श्रौष्टिभ्यः śrauṣṭibhyaḥ
Genitive श्रौष्टिनः śrauṣṭinaḥ
श्रौष्टिनोः śrauṣṭinoḥ
श्रौष्टीनाम् śrauṣṭīnām
Locative श्रौष्टिनि śrauṣṭini
श्रौष्टिनोः śrauṣṭinoḥ
श्रौष्टिषु śrauṣṭiṣu