Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्ण ślakṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णः ślakṣṇaḥ
श्लक्ष्णौ ślakṣṇau
श्लक्ष्णाः ślakṣṇāḥ
Vocative श्लक्ष्ण ślakṣṇa
श्लक्ष्णौ ślakṣṇau
श्लक्ष्णाः ślakṣṇāḥ
Accusative श्लक्ष्णम् ślakṣṇam
श्लक्ष्णौ ślakṣṇau
श्लक्ष्णान् ślakṣṇān
Instrumental श्लक्ष्णेन ślakṣṇena
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णैः ślakṣṇaiḥ
Dative श्लक्ष्णाय ślakṣṇāya
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णेभ्यः ślakṣṇebhyaḥ
Ablative श्लक्ष्णात् ślakṣṇāt
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णेभ्यः ślakṣṇebhyaḥ
Genitive श्लक्ष्णस्य ślakṣṇasya
श्लक्ष्णयोः ślakṣṇayoḥ
श्लक्ष्णानाम् ślakṣṇānām
Locative श्लक्ष्णे ślakṣṇe
श्लक्ष्णयोः ślakṣṇayoḥ
श्लक्ष्णेषु ślakṣṇeṣu