Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णा ślakṣṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णा ślakṣṇā
श्लक्ष्णे ślakṣṇe
श्लक्ष्णाः ślakṣṇāḥ
Vocative श्लक्ष्णे ślakṣṇe
श्लक्ष्णे ślakṣṇe
श्लक्ष्णाः ślakṣṇāḥ
Accusative श्लक्ष्णाम् ślakṣṇām
श्लक्ष्णे ślakṣṇe
श्लक्ष्णाः ślakṣṇāḥ
Instrumental श्लक्ष्णया ślakṣṇayā
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णाभिः ślakṣṇābhiḥ
Dative श्लक्ष्णायै ślakṣṇāyai
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णाभ्यः ślakṣṇābhyaḥ
Ablative श्लक्ष्णायाः ślakṣṇāyāḥ
श्लक्ष्णाभ्याम् ślakṣṇābhyām
श्लक्ष्णाभ्यः ślakṣṇābhyaḥ
Genitive श्लक्ष्णायाः ślakṣṇāyāḥ
श्लक्ष्णयोः ślakṣṇayoḥ
श्लक्ष्णानाम् ślakṣṇānām
Locative श्लक्ष्णायाम् ślakṣṇāyām
श्लक्ष्णयोः ślakṣṇayoḥ
श्लक्ष्णासु ślakṣṇāsu