| Singular | Dual | Plural |
Nominative |
श्लक्ष्णतरः
ślakṣṇataraḥ
|
श्लक्ष्णतरौ
ślakṣṇatarau
|
श्लक्ष्णतराः
ślakṣṇatarāḥ
|
Vocative |
श्लक्ष्णतर
ślakṣṇatara
|
श्लक्ष्णतरौ
ślakṣṇatarau
|
श्लक्ष्णतराः
ślakṣṇatarāḥ
|
Accusative |
श्लक्ष्णतरम्
ślakṣṇataram
|
श्लक्ष्णतरौ
ślakṣṇatarau
|
श्लक्ष्णतरान्
ślakṣṇatarān
|
Instrumental |
श्लक्ष्णतरेण
ślakṣṇatareṇa
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतरैः
ślakṣṇataraiḥ
|
Dative |
श्लक्ष्णतराय
ślakṣṇatarāya
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतरेभ्यः
ślakṣṇatarebhyaḥ
|
Ablative |
श्लक्ष्णतरात्
ślakṣṇatarāt
|
श्लक्ष्णतराभ्याम्
ślakṣṇatarābhyām
|
श्लक्ष्णतरेभ्यः
ślakṣṇatarebhyaḥ
|
Genitive |
श्लक्ष्णतरस्य
ślakṣṇatarasya
|
श्लक्ष्णतरयोः
ślakṣṇatarayoḥ
|
श्लक्ष्णतराणाम्
ślakṣṇatarāṇām
|
Locative |
श्लक्ष्णतरे
ślakṣṇatare
|
श्लक्ष्णतरयोः
ślakṣṇatarayoḥ
|
श्लक्ष्णतरेषु
ślakṣṇatareṣu
|