Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णतर ślakṣṇatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णतरः ślakṣṇataraḥ
श्लक्ष्णतरौ ślakṣṇatarau
श्लक्ष्णतराः ślakṣṇatarāḥ
Vocative श्लक्ष्णतर ślakṣṇatara
श्लक्ष्णतरौ ślakṣṇatarau
श्लक्ष्णतराः ślakṣṇatarāḥ
Accusative श्लक्ष्णतरम् ślakṣṇataram
श्लक्ष्णतरौ ślakṣṇatarau
श्लक्ष्णतरान् ślakṣṇatarān
Instrumental श्लक्ष्णतरेण ślakṣṇatareṇa
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतरैः ślakṣṇataraiḥ
Dative श्लक्ष्णतराय ślakṣṇatarāya
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतरेभ्यः ślakṣṇatarebhyaḥ
Ablative श्लक्ष्णतरात् ślakṣṇatarāt
श्लक्ष्णतराभ्याम् ślakṣṇatarābhyām
श्लक्ष्णतरेभ्यः ślakṣṇatarebhyaḥ
Genitive श्लक्ष्णतरस्य ślakṣṇatarasya
श्लक्ष्णतरयोः ślakṣṇatarayoḥ
श्लक्ष्णतराणाम् ślakṣṇatarāṇām
Locative श्लक्ष्णतरे ślakṣṇatare
श्लक्ष्णतरयोः ślakṣṇatarayoḥ
श्लक्ष्णतरेषु ślakṣṇatareṣu