Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णता ślakṣṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णता ślakṣṇatā
श्लक्ष्णते ślakṣṇate
श्लक्ष्णताः ślakṣṇatāḥ
Vocative श्लक्ष्णते ślakṣṇate
श्लक्ष्णते ślakṣṇate
श्लक्ष्णताः ślakṣṇatāḥ
Accusative श्लक्ष्णताम् ślakṣṇatām
श्लक्ष्णते ślakṣṇate
श्लक्ष्णताः ślakṣṇatāḥ
Instrumental श्लक्ष्णतया ślakṣṇatayā
श्लक्ष्णताभ्याम् ślakṣṇatābhyām
श्लक्ष्णताभिः ślakṣṇatābhiḥ
Dative श्लक्ष्णतायै ślakṣṇatāyai
श्लक्ष्णताभ्याम् ślakṣṇatābhyām
श्लक्ष्णताभ्यः ślakṣṇatābhyaḥ
Ablative श्लक्ष्णतायाः ślakṣṇatāyāḥ
श्लक्ष्णताभ्याम् ślakṣṇatābhyām
श्लक्ष्णताभ्यः ślakṣṇatābhyaḥ
Genitive श्लक्ष्णतायाः ślakṣṇatāyāḥ
श्लक्ष्णतयोः ślakṣṇatayoḥ
श्लक्ष्णतानाम् ślakṣṇatānām
Locative श्लक्ष्णतायाम् ślakṣṇatāyām
श्लक्ष्णतयोः ślakṣṇatayoḥ
श्लक्ष्णतासु ślakṣṇatāsu