Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णत्वच् ślakṣṇatvac, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णत्वक् ślakṣṇatvak
श्लक्ष्णत्वचौ ślakṣṇatvacau
श्लक्ष्णत्वचः ślakṣṇatvacaḥ
Vocative श्लक्ष्णत्वक् ślakṣṇatvak
श्लक्ष्णत्वचौ ślakṣṇatvacau
श्लक्ष्णत्वचः ślakṣṇatvacaḥ
Accusative श्लक्ष्णत्वचम् ślakṣṇatvacam
श्लक्ष्णत्वचौ ślakṣṇatvacau
श्लक्ष्णत्वचः ślakṣṇatvacaḥ
Instrumental श्लक्ष्णत्वचा ślakṣṇatvacā
श्लक्ष्णत्वग्भ्याम् ślakṣṇatvagbhyām
श्लक्ष्णत्वग्भिः ślakṣṇatvagbhiḥ
Dative श्लक्ष्णत्वचे ślakṣṇatvace
श्लक्ष्णत्वग्भ्याम् ślakṣṇatvagbhyām
श्लक्ष्णत्वग्भ्यः ślakṣṇatvagbhyaḥ
Ablative श्लक्ष्णत्वचः ślakṣṇatvacaḥ
श्लक्ष्णत्वग्भ्याम् ślakṣṇatvagbhyām
श्लक्ष्णत्वग्भ्यः ślakṣṇatvagbhyaḥ
Genitive श्लक्ष्णत्वचः ślakṣṇatvacaḥ
श्लक्ष्णत्वचोः ślakṣṇatvacoḥ
श्लक्ष्णत्वचाम् ślakṣṇatvacām
Locative श्लक्ष्णत्वचि ślakṣṇatvaci
श्लक्ष्णत्वचोः ślakṣṇatvacoḥ
श्लक्ष्णत्वक्षु ślakṣṇatvakṣu