Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णपिष्टा ślakṣṇapiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णपिष्टा ślakṣṇapiṣṭā
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टाः ślakṣṇapiṣṭāḥ
Vocative श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टाः ślakṣṇapiṣṭāḥ
Accusative श्लक्ष्णपिष्टाम् ślakṣṇapiṣṭām
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टाः ślakṣṇapiṣṭāḥ
Instrumental श्लक्ष्णपिष्टया ślakṣṇapiṣṭayā
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टाभिः ślakṣṇapiṣṭābhiḥ
Dative श्लक्ष्णपिष्टायै ślakṣṇapiṣṭāyai
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टाभ्यः ślakṣṇapiṣṭābhyaḥ
Ablative श्लक्ष्णपिष्टायाः ślakṣṇapiṣṭāyāḥ
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टाभ्यः ślakṣṇapiṣṭābhyaḥ
Genitive श्लक्ष्णपिष्टायाः ślakṣṇapiṣṭāyāḥ
श्लक्ष्णपिष्टयोः ślakṣṇapiṣṭayoḥ
श्लक्ष्णपिष्टानाम् ślakṣṇapiṣṭānām
Locative श्लक्ष्णपिष्टायाम् ślakṣṇapiṣṭāyām
श्लक्ष्णपिष्टयोः ślakṣṇapiṣṭayoḥ
श्लक्ष्णपिष्टासु ślakṣṇapiṣṭāsu