Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णपिष्ट ślakṣṇapiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णपिष्टम् ślakṣṇapiṣṭam
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टानि ślakṣṇapiṣṭāni
Vocative श्लक्ष्णपिष्ट ślakṣṇapiṣṭa
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टानि ślakṣṇapiṣṭāni
Accusative श्लक्ष्णपिष्टम् ślakṣṇapiṣṭam
श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टानि ślakṣṇapiṣṭāni
Instrumental श्लक्ष्णपिष्टेन ślakṣṇapiṣṭena
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टैः ślakṣṇapiṣṭaiḥ
Dative श्लक्ष्णपिष्टाय ślakṣṇapiṣṭāya
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टेभ्यः ślakṣṇapiṣṭebhyaḥ
Ablative श्लक्ष्णपिष्टात् ślakṣṇapiṣṭāt
श्लक्ष्णपिष्टाभ्याम् ślakṣṇapiṣṭābhyām
श्लक्ष्णपिष्टेभ्यः ślakṣṇapiṣṭebhyaḥ
Genitive श्लक्ष्णपिष्टस्य ślakṣṇapiṣṭasya
श्लक्ष्णपिष्टयोः ślakṣṇapiṣṭayoḥ
श्लक्ष्णपिष्टानाम् ślakṣṇapiṣṭānām
Locative श्लक्ष्णपिष्टे ślakṣṇapiṣṭe
श्लक्ष्णपिष्टयोः ślakṣṇapiṣṭayoḥ
श्लक्ष्णपिष्टेषु ślakṣṇapiṣṭeṣu