| Singular | Dual | Plural |
Nominative |
श्लक्ष्णवादी
ślakṣṇavādī
|
श्लक्ष्णवादिनौ
ślakṣṇavādinau
|
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ
|
Vocative |
श्लक्ष्णवादिन्
ślakṣṇavādin
|
श्लक्ष्णवादिनौ
ślakṣṇavādinau
|
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ
|
Accusative |
श्लक्ष्णवादिनम्
ślakṣṇavādinam
|
श्लक्ष्णवादिनौ
ślakṣṇavādinau
|
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ
|
Instrumental |
श्लक्ष्णवादिना
ślakṣṇavādinā
|
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām
|
श्लक्ष्णवादिभिः
ślakṣṇavādibhiḥ
|
Dative |
श्लक्ष्णवादिने
ślakṣṇavādine
|
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām
|
श्लक्ष्णवादिभ्यः
ślakṣṇavādibhyaḥ
|
Ablative |
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ
|
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām
|
श्लक्ष्णवादिभ्यः
ślakṣṇavādibhyaḥ
|
Genitive |
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ
|
श्लक्ष्णवादिनोः
ślakṣṇavādinoḥ
|
श्लक्ष्णवादिनाम्
ślakṣṇavādinām
|
Locative |
श्लक्ष्णवादिनि
ślakṣṇavādini
|
श्लक्ष्णवादिनोः
ślakṣṇavādinoḥ
|
श्लक्ष्णवादिषु
ślakṣṇavādiṣu
|