Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णवादिन् ślakṣṇavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्लक्ष्णवादी ślakṣṇavādī
श्लक्ष्णवादिनौ ślakṣṇavādinau
श्लक्ष्णवादिनः ślakṣṇavādinaḥ
Vocative श्लक्ष्णवादिन् ślakṣṇavādin
श्लक्ष्णवादिनौ ślakṣṇavādinau
श्लक्ष्णवादिनः ślakṣṇavādinaḥ
Accusative श्लक्ष्णवादिनम् ślakṣṇavādinam
श्लक्ष्णवादिनौ ślakṣṇavādinau
श्लक्ष्णवादिनः ślakṣṇavādinaḥ
Instrumental श्लक्ष्णवादिना ślakṣṇavādinā
श्लक्ष्णवादिभ्याम् ślakṣṇavādibhyām
श्लक्ष्णवादिभिः ślakṣṇavādibhiḥ
Dative श्लक्ष्णवादिने ślakṣṇavādine
श्लक्ष्णवादिभ्याम् ślakṣṇavādibhyām
श्लक्ष्णवादिभ्यः ślakṣṇavādibhyaḥ
Ablative श्लक्ष्णवादिनः ślakṣṇavādinaḥ
श्लक्ष्णवादिभ्याम् ślakṣṇavādibhyām
श्लक्ष्णवादिभ्यः ślakṣṇavādibhyaḥ
Genitive श्लक्ष्णवादिनः ślakṣṇavādinaḥ
श्लक्ष्णवादिनोः ślakṣṇavādinoḥ
श्लक्ष्णवादिनाम् ślakṣṇavādinām
Locative श्लक्ष्णवादिनि ślakṣṇavādini
श्लक्ष्णवादिनोः ślakṣṇavādinoḥ
श्लक्ष्णवादिषु ślakṣṇavādiṣu