Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णिका ślakṣṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णिका ślakṣṇikā
श्लक्ष्णिके ślakṣṇike
श्लक्ष्णिकाः ślakṣṇikāḥ
Vocative श्लक्ष्णिके ślakṣṇike
श्लक्ष्णिके ślakṣṇike
श्लक्ष्णिकाः ślakṣṇikāḥ
Accusative श्लक्ष्णिकाम् ślakṣṇikām
श्लक्ष्णिके ślakṣṇike
श्लक्ष्णिकाः ślakṣṇikāḥ
Instrumental श्लक्ष्णिकया ślakṣṇikayā
श्लक्ष्णिकाभ्याम् ślakṣṇikābhyām
श्लक्ष्णिकाभिः ślakṣṇikābhiḥ
Dative श्लक्ष्णिकायै ślakṣṇikāyai
श्लक्ष्णिकाभ्याम् ślakṣṇikābhyām
श्लक्ष्णिकाभ्यः ślakṣṇikābhyaḥ
Ablative श्लक्ष्णिकायाः ślakṣṇikāyāḥ
श्लक्ष्णिकाभ्याम् ślakṣṇikābhyām
श्लक्ष्णिकाभ्यः ślakṣṇikābhyaḥ
Genitive श्लक्ष्णिकायाः ślakṣṇikāyāḥ
श्लक्ष्णिकयोः ślakṣṇikayoḥ
श्लक्ष्णिकानाम् ślakṣṇikānām
Locative श्लक्ष्णिकायाम् ślakṣṇikāyām
श्लक्ष्णिकयोः ślakṣṇikayoḥ
श्लक्ष्णिकासु ślakṣṇikāsu