Sanskrit tools

Sanskrit declension


Declension of श्लक्ष्णक ślakṣṇaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लक्ष्णकम् ślakṣṇakam
श्लक्ष्णके ślakṣṇake
श्लक्ष्णकानि ślakṣṇakāni
Vocative श्लक्ष्णक ślakṣṇaka
श्लक्ष्णके ślakṣṇake
श्लक्ष्णकानि ślakṣṇakāni
Accusative श्लक्ष्णकम् ślakṣṇakam
श्लक्ष्णके ślakṣṇake
श्लक्ष्णकानि ślakṣṇakāni
Instrumental श्लक्ष्णकेन ślakṣṇakena
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकैः ślakṣṇakaiḥ
Dative श्लक्ष्णकाय ślakṣṇakāya
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकेभ्यः ślakṣṇakebhyaḥ
Ablative श्लक्ष्णकात् ślakṣṇakāt
श्लक्ष्णकाभ्याम् ślakṣṇakābhyām
श्लक्ष्णकेभ्यः ślakṣṇakebhyaḥ
Genitive श्लक्ष्णकस्य ślakṣṇakasya
श्लक्ष्णकयोः ślakṣṇakayoḥ
श्लक्ष्णकानाम् ślakṣṇakānām
Locative श्लक्ष्णके ślakṣṇake
श्लक्ष्णकयोः ślakṣṇakayoḥ
श्लक्ष्णकेषु ślakṣṇakeṣu