Sanskrit tools

Sanskrit declension


Declension of श्लाक्ष्णिका ślākṣṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाक्ष्णिका ślākṣṇikā
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकाः ślākṣṇikāḥ
Vocative श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकाः ślākṣṇikāḥ
Accusative श्लाक्ष्णिकाम् ślākṣṇikām
श्लाक्ष्णिके ślākṣṇike
श्लाक्ष्णिकाः ślākṣṇikāḥ
Instrumental श्लाक्ष्णिकया ślākṣṇikayā
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकाभिः ślākṣṇikābhiḥ
Dative श्लाक्ष्णिकायै ślākṣṇikāyai
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकाभ्यः ślākṣṇikābhyaḥ
Ablative श्लाक्ष्णिकायाः ślākṣṇikāyāḥ
श्लाक्ष्णिकाभ्याम् ślākṣṇikābhyām
श्लाक्ष्णिकाभ्यः ślākṣṇikābhyaḥ
Genitive श्लाक्ष्णिकायाः ślākṣṇikāyāḥ
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकानाम् ślākṣṇikānām
Locative श्लाक्ष्णिकायाम् ślākṣṇikāyām
श्लाक्ष्णिकयोः ślākṣṇikayoḥ
श्लाक्ष्णिकासु ślākṣṇikāsu