Sanskrit tools

Sanskrit declension


Declension of श्लथा ślathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लथा ślathā
श्लथे ślathe
श्लथाः ślathāḥ
Vocative श्लथे ślathe
श्लथे ślathe
श्लथाः ślathāḥ
Accusative श्लथाम् ślathām
श्लथे ślathe
श्लथाः ślathāḥ
Instrumental श्लथया ślathayā
श्लथाभ्याम् ślathābhyām
श्लथाभिः ślathābhiḥ
Dative श्लथायै ślathāyai
श्लथाभ्याम् ślathābhyām
श्लथाभ्यः ślathābhyaḥ
Ablative श्लथायाः ślathāyāḥ
श्लथाभ्याम् ślathābhyām
श्लथाभ्यः ślathābhyaḥ
Genitive श्लथायाः ślathāyāḥ
श्लथयोः ślathayoḥ
श्लथानाम् ślathānām
Locative श्लथायाम् ślathāyām
श्लथयोः ślathayoḥ
श्लथासु ślathāsu