Sanskrit tools

Sanskrit declension


Declension of श्लथत्व ślathatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लथत्वम् ślathatvam
श्लथत्वे ślathatve
श्लथत्वानि ślathatvāni
Vocative श्लथत्व ślathatva
श्लथत्वे ślathatve
श्लथत्वानि ślathatvāni
Accusative श्लथत्वम् ślathatvam
श्लथत्वे ślathatve
श्लथत्वानि ślathatvāni
Instrumental श्लथत्वेन ślathatvena
श्लथत्वाभ्याम् ślathatvābhyām
श्लथत्वैः ślathatvaiḥ
Dative श्लथत्वाय ślathatvāya
श्लथत्वाभ्याम् ślathatvābhyām
श्लथत्वेभ्यः ślathatvebhyaḥ
Ablative श्लथत्वात् ślathatvāt
श्लथत्वाभ्याम् ślathatvābhyām
श्लथत्वेभ्यः ślathatvebhyaḥ
Genitive श्लथत्वस्य ślathatvasya
श्लथत्वयोः ślathatvayoḥ
श्लथत्वानाम् ślathatvānām
Locative श्लथत्वे ślathatve
श्लथत्वयोः ślathatvayoḥ
श्लथत्वेषु ślathatveṣu