Sanskrit tools

Sanskrit declension


Declension of श्लथबन्धन ślathabandhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लथबन्धनः ślathabandhanaḥ
श्लथबन्धनौ ślathabandhanau
श्लथबन्धनाः ślathabandhanāḥ
Vocative श्लथबन्धन ślathabandhana
श्लथबन्धनौ ślathabandhanau
श्लथबन्धनाः ślathabandhanāḥ
Accusative श्लथबन्धनम् ślathabandhanam
श्लथबन्धनौ ślathabandhanau
श्लथबन्धनान् ślathabandhanān
Instrumental श्लथबन्धनेन ślathabandhanena
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनैः ślathabandhanaiḥ
Dative श्लथबन्धनाय ślathabandhanāya
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनेभ्यः ślathabandhanebhyaḥ
Ablative श्लथबन्धनात् ślathabandhanāt
श्लथबन्धनाभ्याम् ślathabandhanābhyām
श्लथबन्धनेभ्यः ślathabandhanebhyaḥ
Genitive श्लथबन्धनस्य ślathabandhanasya
श्लथबन्धनयोः ślathabandhanayoḥ
श्लथबन्धनानाम् ślathabandhanānām
Locative श्लथबन्धने ślathabandhane
श्लथबन्धनयोः ślathabandhanayoḥ
श्लथबन्धनेषु ślathabandhaneṣu