Sanskrit tools

Sanskrit declension


Declension of श्लथाङ्गा ślathāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लथाङ्गा ślathāṅgā
श्लथाङ्गे ślathāṅge
श्लथाङ्गाः ślathāṅgāḥ
Vocative श्लथाङ्गे ślathāṅge
श्लथाङ्गे ślathāṅge
श्लथाङ्गाः ślathāṅgāḥ
Accusative श्लथाङ्गाम् ślathāṅgām
श्लथाङ्गे ślathāṅge
श्लथाङ्गाः ślathāṅgāḥ
Instrumental श्लथाङ्गया ślathāṅgayā
श्लथाङ्गाभ्याम् ślathāṅgābhyām
श्लथाङ्गाभिः ślathāṅgābhiḥ
Dative श्लथाङ्गायै ślathāṅgāyai
श्लथाङ्गाभ्याम् ślathāṅgābhyām
श्लथाङ्गाभ्यः ślathāṅgābhyaḥ
Ablative श्लथाङ्गायाः ślathāṅgāyāḥ
श्लथाङ्गाभ्याम् ślathāṅgābhyām
श्लथाङ्गाभ्यः ślathāṅgābhyaḥ
Genitive श्लथाङ्गायाः ślathāṅgāyāḥ
श्लथाङ्गयोः ślathāṅgayoḥ
श्लथाङ्गानाम् ślathāṅgānām
Locative श्लथाङ्गायाम् ślathāṅgāyām
श्लथाङ्गयोः ślathāṅgayoḥ
श्लथाङ्गासु ślathāṅgāsu