Singular | Dual | Plural | |
Nominative |
श्लवनः
ślavanaḥ |
श्लवनौ
ślavanau |
श्लवनाः
ślavanāḥ |
Vocative |
श्लवन
ślavana |
श्लवनौ
ślavanau |
श्लवनाः
ślavanāḥ |
Accusative |
श्लवनम्
ślavanam |
श्लवनौ
ślavanau |
श्लवनान्
ślavanān |
Instrumental |
श्लवनेन
ślavanena |
श्लवनाभ्याम्
ślavanābhyām |
श्लवनैः
ślavanaiḥ |
Dative |
श्लवनाय
ślavanāya |
श्लवनाभ्याम्
ślavanābhyām |
श्लवनेभ्यः
ślavanebhyaḥ |
Ablative |
श्लवनात्
ślavanāt |
श्लवनाभ्याम्
ślavanābhyām |
श्लवनेभ्यः
ślavanebhyaḥ |
Genitive |
श्लवनस्य
ślavanasya |
श्लवनयोः
ślavanayoḥ |
श्लवनानाम्
ślavanānām |
Locative |
श्लवने
ślavane |
श्लवनयोः
ślavanayoḥ |
श्लवनेषु
ślavaneṣu |