Singular | Dual | Plural | |
Nominative |
श्लाघनम्
ślāghanam |
श्लाघने
ślāghane |
श्लाघनानि
ślāghanāni |
Vocative |
श्लाघन
ślāghana |
श्लाघने
ślāghane |
श्लाघनानि
ślāghanāni |
Accusative |
श्लाघनम्
ślāghanam |
श्लाघने
ślāghane |
श्लाघनानि
ślāghanāni |
Instrumental |
श्लाघनेन
ślāghanena |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनैः
ślāghanaiḥ |
Dative |
श्लाघनाय
ślāghanāya |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनेभ्यः
ślāghanebhyaḥ |
Ablative |
श्लाघनात्
ślāghanāt |
श्लाघनाभ्याम्
ślāghanābhyām |
श्लाघनेभ्यः
ślāghanebhyaḥ |
Genitive |
श्लाघनस्य
ślāghanasya |
श्लाघनयोः
ślāghanayoḥ |
श्लाघनानाम्
ślāghanānām |
Locative |
श्लाघने
ślāghane |
श्लाघनयोः
ślāghanayoḥ |
श्लाघनेषु
ślāghaneṣu |