Sanskrit tools

Sanskrit declension


Declension of श्लाघन ślāghana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाघनम् ślāghanam
श्लाघने ślāghane
श्लाघनानि ślāghanāni
Vocative श्लाघन ślāghana
श्लाघने ślāghane
श्लाघनानि ślāghanāni
Accusative श्लाघनम् ślāghanam
श्लाघने ślāghane
श्लाघनानि ślāghanāni
Instrumental श्लाघनेन ślāghanena
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनैः ślāghanaiḥ
Dative श्लाघनाय ślāghanāya
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनेभ्यः ślāghanebhyaḥ
Ablative श्लाघनात् ślāghanāt
श्लाघनाभ्याम् ślāghanābhyām
श्लाघनेभ्यः ślāghanebhyaḥ
Genitive श्लाघनस्य ślāghanasya
श्लाघनयोः ślāghanayoḥ
श्लाघनानाम् ślāghanānām
Locative श्लाघने ślāghane
श्लाघनयोः ślāghanayoḥ
श्लाघनेषु ślāghaneṣu