Sanskrit tools

Sanskrit declension


Declension of श्लाघनीय ślāghanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्लाघनीयम् ślāghanīyam
श्लाघनीये ślāghanīye
श्लाघनीयानि ślāghanīyāni
Vocative श्लाघनीय ślāghanīya
श्लाघनीये ślāghanīye
श्लाघनीयानि ślāghanīyāni
Accusative श्लाघनीयम् ślāghanīyam
श्लाघनीये ślāghanīye
श्लाघनीयानि ślāghanīyāni
Instrumental श्लाघनीयेन ślāghanīyena
श्लाघनीयाभ्याम् ślāghanīyābhyām
श्लाघनीयैः ślāghanīyaiḥ
Dative श्लाघनीयाय ślāghanīyāya
श्लाघनीयाभ्याम् ślāghanīyābhyām
श्लाघनीयेभ्यः ślāghanīyebhyaḥ
Ablative श्लाघनीयात् ślāghanīyāt
श्लाघनीयाभ्याम् ślāghanīyābhyām
श्लाघनीयेभ्यः ślāghanīyebhyaḥ
Genitive श्लाघनीयस्य ślāghanīyasya
श्लाघनीययोः ślāghanīyayoḥ
श्लाघनीयानाम् ślāghanīyānām
Locative श्लाघनीये ślāghanīye
श्लाघनीययोः ślāghanīyayoḥ
श्लाघनीयेषु ślāghanīyeṣu