| Singular | Dual | Plural |
Nominative |
श्लाघनीयतरम्
ślāghanīyataram
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराणि
ślāghanīyatarāṇi
|
Vocative |
श्लाघनीयतर
ślāghanīyatara
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराणि
ślāghanīyatarāṇi
|
Accusative |
श्लाघनीयतरम्
ślāghanīyataram
|
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतराणि
ślāghanīyatarāṇi
|
Instrumental |
श्लाघनीयतरेण
ślāghanīyatareṇa
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरैः
ślāghanīyataraiḥ
|
Dative |
श्लाघनीयतराय
ślāghanīyatarāya
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरेभ्यः
ślāghanīyatarebhyaḥ
|
Ablative |
श्लाघनीयतरात्
ślāghanīyatarāt
|
श्लाघनीयतराभ्याम्
ślāghanīyatarābhyām
|
श्लाघनीयतरेभ्यः
ślāghanīyatarebhyaḥ
|
Genitive |
श्लाघनीयतरस्य
ślāghanīyatarasya
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतराणाम्
ślāghanīyatarāṇām
|
Locative |
श्लाघनीयतरे
ślāghanīyatare
|
श्लाघनीयतरयोः
ślāghanīyatarayoḥ
|
श्लाघनीयतरेषु
ślāghanīyatareṣu
|