| Singular | Dual | Plural |
Nominative |
षाण्मासिकः
ṣāṇmāsikaḥ
|
षाण्मासिकौ
ṣāṇmāsikau
|
षाण्मासिकाः
ṣāṇmāsikāḥ
|
Vocative |
षाण्मासिक
ṣāṇmāsika
|
षाण्मासिकौ
ṣāṇmāsikau
|
षाण्मासिकाः
ṣāṇmāsikāḥ
|
Accusative |
षाण्मासिकम्
ṣāṇmāsikam
|
षाण्मासिकौ
ṣāṇmāsikau
|
षाण्मासिकान्
ṣāṇmāsikān
|
Instrumental |
षाण्मासिकेन
ṣāṇmāsikena
|
षाण्मासिकाभ्याम्
ṣāṇmāsikābhyām
|
षाण्मासिकैः
ṣāṇmāsikaiḥ
|
Dative |
षाण्मासिकाय
ṣāṇmāsikāya
|
षाण्मासिकाभ्याम्
ṣāṇmāsikābhyām
|
षाण्मासिकेभ्यः
ṣāṇmāsikebhyaḥ
|
Ablative |
षाण्मासिकात्
ṣāṇmāsikāt
|
षाण्मासिकाभ्याम्
ṣāṇmāsikābhyām
|
षाण्मासिकेभ्यः
ṣāṇmāsikebhyaḥ
|
Genitive |
षाण्मासिकस्य
ṣāṇmāsikasya
|
षाण्मासिकयोः
ṣāṇmāsikayoḥ
|
षाण्मासिकानाम्
ṣāṇmāsikānām
|
Locative |
षाण्मासिके
ṣāṇmāsike
|
षाण्मासिकयोः
ṣāṇmāsikayoḥ
|
षाण्मासिकेषु
ṣāṇmāsikeṣu
|