| Singular | Dual | Plural |
Nominative |
षाण्मास्यम्
ṣāṇmāsyam
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्यानि
ṣāṇmāsyāni
|
Vocative |
षाण्मास्य
ṣāṇmāsya
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्यानि
ṣāṇmāsyāni
|
Accusative |
षाण्मास्यम्
ṣāṇmāsyam
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्यानि
ṣāṇmāsyāni
|
Instrumental |
षाण्मास्येन
ṣāṇmāsyena
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्यैः
ṣāṇmāsyaiḥ
|
Dative |
षाण्मास्याय
ṣāṇmāsyāya
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्येभ्यः
ṣāṇmāsyebhyaḥ
|
Ablative |
षाण्मास्यात्
ṣāṇmāsyāt
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्येभ्यः
ṣāṇmāsyebhyaḥ
|
Genitive |
षाण्मास्यस्य
ṣāṇmāsyasya
|
षाण्मास्ययोः
ṣāṇmāsyayoḥ
|
षाण्मास्यानाम्
ṣāṇmāsyānām
|
Locative |
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्ययोः
ṣāṇmāsyayoḥ
|
षाण्मास्येषु
ṣāṇmāsyeṣu
|