Sanskrit tools

Sanskrit declension


Declension of षाण्मास्य ṣāṇmāsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाण्मास्यम् ṣāṇmāsyam
षाण्मास्ये ṣāṇmāsye
षाण्मास्यानि ṣāṇmāsyāni
Vocative षाण्मास्य ṣāṇmāsya
षाण्मास्ये ṣāṇmāsye
षाण्मास्यानि ṣāṇmāsyāni
Accusative षाण्मास्यम् ṣāṇmāsyam
षाण्मास्ये ṣāṇmāsye
षाण्मास्यानि ṣāṇmāsyāni
Instrumental षाण्मास्येन ṣāṇmāsyena
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्यैः ṣāṇmāsyaiḥ
Dative षाण्मास्याय ṣāṇmāsyāya
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्येभ्यः ṣāṇmāsyebhyaḥ
Ablative षाण्मास्यात् ṣāṇmāsyāt
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्येभ्यः ṣāṇmāsyebhyaḥ
Genitive षाण्मास्यस्य ṣāṇmāsyasya
षाण्मास्ययोः ṣāṇmāsyayoḥ
षाण्मास्यानाम् ṣāṇmāsyānām
Locative षाण्मास्ये ṣāṇmāsye
षाण्मास्ययोः ṣāṇmāsyayoḥ
षाण्मास्येषु ṣāṇmāsyeṣu