Sanskrit tools

Sanskrit declension


Declension of षाष्टिका ṣāṣṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्टिका ṣāṣṭikā
षाष्टिके ṣāṣṭike
षाष्टिकाः ṣāṣṭikāḥ
Vocative षाष्टिके ṣāṣṭike
षाष्टिके ṣāṣṭike
षाष्टिकाः ṣāṣṭikāḥ
Accusative षाष्टिकाम् ṣāṣṭikām
षाष्टिके ṣāṣṭike
षाष्टिकाः ṣāṣṭikāḥ
Instrumental षाष्टिकया ṣāṣṭikayā
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकाभिः ṣāṣṭikābhiḥ
Dative षाष्टिकायै ṣāṣṭikāyai
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकाभ्यः ṣāṣṭikābhyaḥ
Ablative षाष्टिकायाः ṣāṣṭikāyāḥ
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकाभ्यः ṣāṣṭikābhyaḥ
Genitive षाष्टिकायाः ṣāṣṭikāyāḥ
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकानाम् ṣāṣṭikānām
Locative षाष्टिकायाम् ṣāṣṭikāyām
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकासु ṣāṣṭikāsu