Sanskrit tools

Sanskrit declension


Declension of षाष्टिपथा ṣāṣṭipathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्टिपथा ṣāṣṭipathā
षाष्टिपथे ṣāṣṭipathe
षाष्टिपथाः ṣāṣṭipathāḥ
Vocative षाष्टिपथे ṣāṣṭipathe
षाष्टिपथे ṣāṣṭipathe
षाष्टिपथाः ṣāṣṭipathāḥ
Accusative षाष्टिपथाम् ṣāṣṭipathām
षाष्टिपथे ṣāṣṭipathe
षाष्टिपथाः ṣāṣṭipathāḥ
Instrumental षाष्टिपथया ṣāṣṭipathayā
षाष्टिपथाभ्याम् ṣāṣṭipathābhyām
षाष्टिपथाभिः ṣāṣṭipathābhiḥ
Dative षाष्टिपथायै ṣāṣṭipathāyai
षाष्टिपथाभ्याम् ṣāṣṭipathābhyām
षाष्टिपथाभ्यः ṣāṣṭipathābhyaḥ
Ablative षाष्टिपथायाः ṣāṣṭipathāyāḥ
षाष्टिपथाभ्याम् ṣāṣṭipathābhyām
षाष्टिपथाभ्यः ṣāṣṭipathābhyaḥ
Genitive षाष्टिपथायाः ṣāṣṭipathāyāḥ
षाष्टिपथयोः ṣāṣṭipathayoḥ
षाष्टिपथानाम् ṣāṣṭipathānām
Locative षाष्टिपथायाम् ṣāṣṭipathāyām
षाष्टिपथयोः ṣāṣṭipathayoḥ
षाष्टिपथासु ṣāṣṭipathāsu