Singular | Dual | Plural | |
Nominative |
षाष्ठा
ṣāṣṭhā |
षाष्ठे
ṣāṣṭhe |
षाष्ठाः
ṣāṣṭhāḥ |
Vocative |
षाष्ठे
ṣāṣṭhe |
षाष्ठे
ṣāṣṭhe |
षाष्ठाः
ṣāṣṭhāḥ |
Accusative |
षाष्ठाम्
ṣāṣṭhām |
षाष्ठे
ṣāṣṭhe |
षाष्ठाः
ṣāṣṭhāḥ |
Instrumental |
षाष्ठया
ṣāṣṭhayā |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठाभिः
ṣāṣṭhābhiḥ |
Dative |
षाष्ठायै
ṣāṣṭhāyai |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठाभ्यः
ṣāṣṭhābhyaḥ |
Ablative |
षाष्ठायाः
ṣāṣṭhāyāḥ |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठाभ्यः
ṣāṣṭhābhyaḥ |
Genitive |
षाष्ठायाः
ṣāṣṭhāyāḥ |
षाष्ठयोः
ṣāṣṭhayoḥ |
षाष्ठानाम्
ṣāṣṭhānām |
Locative |
षाष्ठायाम्
ṣāṣṭhāyām |
षाष्ठयोः
ṣāṣṭhayoḥ |
षाष्ठासु
ṣāṣṭhāsu |