Sanskrit tools

Sanskrit declension


Declension of षाष्ठा ṣāṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्ठा ṣāṣṭhā
षाष्ठे ṣāṣṭhe
षाष्ठाः ṣāṣṭhāḥ
Vocative षाष्ठे ṣāṣṭhe
षाष्ठे ṣāṣṭhe
षाष्ठाः ṣāṣṭhāḥ
Accusative षाष्ठाम् ṣāṣṭhām
षाष्ठे ṣāṣṭhe
षाष्ठाः ṣāṣṭhāḥ
Instrumental षाष्ठया ṣāṣṭhayā
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठाभिः ṣāṣṭhābhiḥ
Dative षाष्ठायै ṣāṣṭhāyai
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठाभ्यः ṣāṣṭhābhyaḥ
Ablative षाष्ठायाः ṣāṣṭhāyāḥ
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठाभ्यः ṣāṣṭhābhyaḥ
Genitive षाष्ठायाः ṣāṣṭhāyāḥ
षाष्ठयोः ṣāṣṭhayoḥ
षाष्ठानाम् ṣāṣṭhānām
Locative षाष्ठायाम् ṣāṣṭhāyām
षाष्ठयोः ṣāṣṭhayoḥ
षाष्ठासु ṣāṣṭhāsu