Sanskrit tools

Sanskrit declension


Declension of षाष्ठिक ṣāṣṭhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्ठिकम् ṣāṣṭhikam
षाष्ठिके ṣāṣṭhike
षाष्ठिकानि ṣāṣṭhikāni
Vocative षाष्ठिक ṣāṣṭhika
षाष्ठिके ṣāṣṭhike
षाष्ठिकानि ṣāṣṭhikāni
Accusative षाष्ठिकम् ṣāṣṭhikam
षाष्ठिके ṣāṣṭhike
षाष्ठिकानि ṣāṣṭhikāni
Instrumental षाष्ठिकेन ṣāṣṭhikena
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकैः ṣāṣṭhikaiḥ
Dative षाष्ठिकाय ṣāṣṭhikāya
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकेभ्यः ṣāṣṭhikebhyaḥ
Ablative षाष्ठिकात् ṣāṣṭhikāt
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकेभ्यः ṣāṣṭhikebhyaḥ
Genitive षाष्ठिकस्य ṣāṣṭhikasya
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकानाम् ṣāṣṭhikānām
Locative षाष्ठिके ṣāṣṭhike
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकेषु ṣāṣṭhikeṣu