Sanskrit tools

Sanskrit declension


Declension of षिड्ग ṣiḍga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षिड्गः ṣiḍgaḥ
षिड्गौ ṣiḍgau
षिड्गाः ṣiḍgāḥ
Vocative षिड्ग ṣiḍga
षिड्गौ ṣiḍgau
षिड्गाः ṣiḍgāḥ
Accusative षिड्गम् ṣiḍgam
षिड्गौ ṣiḍgau
षिड्गान् ṣiḍgān
Instrumental षिड्गेन ṣiḍgena
षिड्गाभ्याम् ṣiḍgābhyām
षिड्गैः ṣiḍgaiḥ
Dative षिड्गाय ṣiḍgāya
षिड्गाभ्याम् ṣiḍgābhyām
षिड्गेभ्यः ṣiḍgebhyaḥ
Ablative षिड्गात् ṣiḍgāt
षिड्गाभ्याम् ṣiḍgābhyām
षिड्गेभ्यः ṣiḍgebhyaḥ
Genitive षिड्गस्य ṣiḍgasya
षिड्गयोः ṣiḍgayoḥ
षिड्गानाम् ṣiḍgānām
Locative षिड्गे ṣiḍge
षिड्गयोः ṣiḍgayoḥ
षिड्गेषु ṣiḍgeṣu