Singular | Dual | Plural | |
Nominative |
षिड्गः
ṣiḍgaḥ |
षिड्गौ
ṣiḍgau |
षिड्गाः
ṣiḍgāḥ |
Vocative |
षिड्ग
ṣiḍga |
षिड्गौ
ṣiḍgau |
षिड्गाः
ṣiḍgāḥ |
Accusative |
षिड्गम्
ṣiḍgam |
षिड्गौ
ṣiḍgau |
षिड्गान्
ṣiḍgān |
Instrumental |
षिड्गेन
ṣiḍgena |
षिड्गाभ्याम्
ṣiḍgābhyām |
षिड्गैः
ṣiḍgaiḥ |
Dative |
षिड्गाय
ṣiḍgāya |
षिड्गाभ्याम्
ṣiḍgābhyām |
षिड्गेभ्यः
ṣiḍgebhyaḥ |
Ablative |
षिड्गात्
ṣiḍgāt |
षिड्गाभ्याम्
ṣiḍgābhyām |
षिड्गेभ्यः
ṣiḍgebhyaḥ |
Genitive |
षिड्गस्य
ṣiḍgasya |
षिड्गयोः
ṣiḍgayoḥ |
षिड्गानाम्
ṣiḍgānām |
Locative |
षिड्गे
ṣiḍge |
षिड्गयोः
ṣiḍgayoḥ |
षिड्गेषु
ṣiḍgeṣu |