| Singular | Dual | Plural | |
| Nominative |
ष्ठीविः
ṣṭhīviḥ |
ष्ठीवी
ṣṭhīvī |
ष्ठीवयः
ṣṭhīvayaḥ |
| Vocative |
ष्ठीवे
ṣṭhīve |
ष्ठीवी
ṣṭhīvī |
ष्ठीवयः
ṣṭhīvayaḥ |
| Accusative |
ष्ठीविम्
ṣṭhīvim |
ष्ठीवी
ṣṭhīvī |
ष्ठीवीन्
ṣṭhīvīn |
| Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
| Dative |
ष्ठीवये
ṣṭhīvaye |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Ablative |
ष्ठीवेः
ṣṭhīveḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Genitive |
ष्ठीवेः
ṣṭhīveḥ |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीवीनाम्
ṣṭhīvīnām |
| Locative |
ष्ठीवौ
ṣṭhīvau |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीविषु
ṣṭhīviṣu |