Singular | Dual | Plural | |
Nominative |
ष्ठीविः
ṣṭhīviḥ |
ष्ठीवी
ṣṭhīvī |
ष्ठीवयः
ṣṭhīvayaḥ |
Vocative |
ष्ठीवे
ṣṭhīve |
ष्ठीवी
ṣṭhīvī |
ष्ठीवयः
ṣṭhīvayaḥ |
Accusative |
ष्ठीविम्
ṣṭhīvim |
ष्ठीवी
ṣṭhīvī |
ष्ठीवीः
ṣṭhīvīḥ |
Instrumental |
ष्ठीव्या
ṣṭhīvyā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
Dative |
ष्ठीवये
ṣṭhīvaye ष्ठीव्यै ṣṭhīvyai |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Ablative |
ष्ठीवेः
ṣṭhīveḥ ष्ठीव्याः ṣṭhīvyāḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Genitive |
ष्ठीवेः
ṣṭhīveḥ ष्ठीव्याः ṣṭhīvyāḥ |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीवीनाम्
ṣṭhīvīnām |
Locative |
ष्ठीवौ
ṣṭhīvau ष्ठीव्याम् ṣṭhīvyām |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीविषु
ṣṭhīviṣu |