Singular | Dual | Plural | |
Nominative |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Vocative |
ष्ठीवि
ṣṭhīvi ष्ठीविन् ṣṭhīvin |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Accusative |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
Dative |
ष्ठीविने
ṣṭhīvine |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Ablative |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Genitive |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविनाम्
ṣṭhīvinām |
Locative |
ष्ठीविनि
ṣṭhīvini |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविषु
ṣṭhīviṣu |