Sanskrit tools

Sanskrit declension


Declension of ष्ठेवितव्या ṣṭhevitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ठेवितव्या ṣṭhevitavyā
ष्ठेवितव्ये ṣṭhevitavye
ष्ठेवितव्याः ṣṭhevitavyāḥ
Vocative ष्ठेवितव्ये ṣṭhevitavye
ष्ठेवितव्ये ṣṭhevitavye
ष्ठेवितव्याः ṣṭhevitavyāḥ
Accusative ष्ठेवितव्याम् ṣṭhevitavyām
ष्ठेवितव्ये ṣṭhevitavye
ष्ठेवितव्याः ṣṭhevitavyāḥ
Instrumental ष्ठेवितव्यया ṣṭhevitavyayā
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्याभिः ṣṭhevitavyābhiḥ
Dative ष्ठेवितव्यायै ṣṭhevitavyāyai
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्याभ्यः ṣṭhevitavyābhyaḥ
Ablative ष्ठेवितव्यायाः ṣṭhevitavyāyāḥ
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्याभ्यः ṣṭhevitavyābhyaḥ
Genitive ष्ठेवितव्यायाः ṣṭhevitavyāyāḥ
ष्ठेवितव्ययोः ṣṭhevitavyayoḥ
ष्ठेवितव्यानाम् ṣṭhevitavyānām
Locative ष्ठेवितव्यायाम् ṣṭhevitavyāyām
ष्ठेवितव्ययोः ṣṭhevitavyayoḥ
ष्ठेवितव्यासु ṣṭhevitavyāsu