| Singular | Dual | Plural |
Nominative |
ष्ठेवितव्या
ṣṭhevitavyā
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्याः
ṣṭhevitavyāḥ
|
Vocative |
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्याः
ṣṭhevitavyāḥ
|
Accusative |
ष्ठेवितव्याम्
ṣṭhevitavyām
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्याः
ṣṭhevitavyāḥ
|
Instrumental |
ष्ठेवितव्यया
ṣṭhevitavyayā
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्याभिः
ṣṭhevitavyābhiḥ
|
Dative |
ष्ठेवितव्यायै
ṣṭhevitavyāyai
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्याभ्यः
ṣṭhevitavyābhyaḥ
|
Ablative |
ष्ठेवितव्यायाः
ṣṭhevitavyāyāḥ
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्याभ्यः
ṣṭhevitavyābhyaḥ
|
Genitive |
ष्ठेवितव्यायाः
ṣṭhevitavyāyāḥ
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्यानाम्
ṣṭhevitavyānām
|
Locative |
ष्ठेवितव्यायाम्
ṣṭhevitavyāyām
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्यासु
ṣṭhevitavyāsu
|