Singular | Dual | Plural | |
Nominative |
ष्ठेवितृ
ṣṭhevitṛ |
ष्ठेवितृणी
ṣṭhevitṛṇī |
ष्ठेवितॄणि
ṣṭhevitṝṇi |
Vocative |
ष्ठेवितः
ṣṭhevitaḥ |
ष्ठेवितारौ
ṣṭhevitārau |
ष्ठेवितारः
ṣṭhevitāraḥ |
Accusative |
ष्ठेवितारम्
ṣṭhevitāram |
ष्ठेवितारौ
ṣṭhevitārau |
ष्ठेवितॄन्
ṣṭhevitṝn |
Instrumental |
ष्ठेवितृणा
ṣṭhevitṛṇā ष्ठेवित्रा ṣṭhevitrā |
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām |
ष्ठेवितृभिः
ṣṭhevitṛbhiḥ |
Dative |
ष्ठेवितृणे
ṣṭhevitṛṇe ष्ठेवित्रे ṣṭhevitre |
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām |
ष्ठेवितृभ्यः
ṣṭhevitṛbhyaḥ |
Ablative |
ष्ठेवितृणः
ṣṭhevitṛṇaḥ ष्ठेवितुः ṣṭhevituḥ |
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām |
ष्ठेवितृभ्यः
ṣṭhevitṛbhyaḥ |
Genitive |
ष्ठेवितृणः
ṣṭhevitṛṇaḥ ष्ठेवितुः ṣṭhevituḥ |
ष्ठेवितृणोः
ṣṭhevitṛṇoḥ ष्ठेवित्रोः ṣṭhevitroḥ |
ष्ठेवितॄणाम्
ṣṭhevitṝṇām |
Locative |
ष्ठेवितृणि
ṣṭhevitṛṇi ष्ठेवितरि ṣṭhevitari |
ष्ठेवितृणोः
ṣṭhevitṛṇoḥ ष्ठेवित्रोः ṣṭhevitroḥ |
ष्ठेवितृषु
ṣṭhevitṛṣu |