Sanskrit tools

Sanskrit declension


Declension of ष्ठेवितृ ṣṭhevitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative ष्ठेवितृ ṣṭhevitṛ
ष्ठेवितृणी ṣṭhevitṛṇī
ष्ठेवितॄणि ṣṭhevitṝṇi
Vocative ष्ठेवितः ṣṭhevitaḥ
ष्ठेवितारौ ṣṭhevitārau
ष्ठेवितारः ṣṭhevitāraḥ
Accusative ष्ठेवितारम् ṣṭhevitāram
ष्ठेवितारौ ṣṭhevitārau
ष्ठेवितॄन् ṣṭhevitṝn
Instrumental ष्ठेवितृणा ṣṭhevitṛṇā
ष्ठेवित्रा ṣṭhevitrā
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभिः ṣṭhevitṛbhiḥ
Dative ष्ठेवितृणे ṣṭhevitṛṇe
ष्ठेवित्रे ṣṭhevitre
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभ्यः ṣṭhevitṛbhyaḥ
Ablative ष्ठेवितृणः ṣṭhevitṛṇaḥ
ष्ठेवितुः ṣṭhevituḥ
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभ्यः ṣṭhevitṛbhyaḥ
Genitive ष्ठेवितृणः ṣṭhevitṛṇaḥ
ष्ठेवितुः ṣṭhevituḥ
ष्ठेवितृणोः ṣṭhevitṛṇoḥ
ष्ठेवित्रोः ṣṭhevitroḥ
ष्ठेवितॄणाम् ṣṭhevitṝṇām
Locative ष्ठेवितृणि ṣṭhevitṛṇi
ष्ठेवितरि ṣṭhevitari
ष्ठेवितृणोः ṣṭhevitṛṇoḥ
ष्ठेवित्रोः ṣṭhevitroḥ
ष्ठेवितृषु ṣṭhevitṛṣu